Wednesday, December 4, 2013

Bhavani Ashtakam भवान्यष्टकम्- in sanskrit composed by Sri Adi Shankaracharya

 तातो  माता  बन्धुर्न दाता,  पुत्रो  पुत्री  भृत्यो  भर्ता ।
 जाया  विद्या  वृत्तिर्ममैव, गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥१॥
भवाब्धावपारे
 महादुःखभीरु, पपात प्रकामी प्रलोभी प्रमत्तः ।
कुसंसारपाशप्रबद्धः सदाहं, गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥२॥
 जानामि दानं   ध्यानयोगं,  जानामि तन्त्रं   स्तोत्रमन्त्रम् । जानामि पूजां   न्यासयोगं, गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥३॥

न जानामि पुण्यं न जानामि तीर्थ ,
न जानामि मुक्तिं लयं वा कदाचित् ।
न जानामि भक्तिं व्रतं वापि मातर्गतिस्त्वं, गतिस्त्वं त्वमेका भवानि ॥४॥
कुकर्मी कुसङ्गी कुबुद्धिः कुदासः , कुलाचारहीनः कदाचारलीनः ।
कुदृष्टिः कुवाक्यप्रबन्धः सदाहं , गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥५॥
प्रजेशं
 रमेशं महेशं सुरेशं , दिनेशं निशीथेश्वरं वा कदाचित् ।
 जानामि चान्यत् सदाहं शरण्ये ,गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥६॥
विवादे
 विषादे प्रमादे प्रवासे , जले चानले पर्वते शत्रुमध्ये ।
अरण्ये शरण्ये सदा मां प्रपाहि , गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥७॥
अनाथो
 दरिद्रो जरारोगयुक्तो , महाक्षीणदीनः सदा जाड्यवक्त्रः ।
विपत्तौ प्रविष्टः प्रनष्टः सदाहं , गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥८॥
for translation here

No comments:

Post a Comment