Thursday, October 8, 2015

। । श्रीकृष्ण कवचं । ।

श्रीगोप्य ऊचुः

 shrIgopya UchuH

श्रीकृष्णस्ते शिरःपातुवैकुण्ठः कण्ठमेव हि ।

श्वेत द्वीप पतिः कर्णौ नासिकां यज्ञरुपधृक् । । १ । ।

 shrIkRRiShNaste shiraHpAtuvaikuNThaH kaNThameva hi |

shveta dvIpa patiH karNau nAsikAM yaj~narupadhRRik | | 1 | |


नृसिंहो नेत्र युग्मं च जिह्वां दशरथात्मजः ।

अधराववतां ते तु नरनारायणावृषी । । २ । ।

nRRisiMho netra yugmaM cha jihvAM dasharathAtmajaH |

adharAvavatAM te tu naranArAyaNAvRRiShI | | 2 | |

कपोलौ पातु ते साक्षान् सनकाद्याः कला हरेः ।

भालं ते श्वेतवाराहो नारदो भ्रुलतेऽवतु । । ३ । ।

 kapolau pAtu te sAkShAn sanakAdyAH kalA hareH |

bhAlaM te shvetavArAho nArado bhrulate.avatu | | 3 | |

चिबुकं कपिलः पातु दत्तात्रेय उरोऽवतु ।

स्कन्धौ द्वावृषभः पातु करौ मत्स्यः प्रपातु ते । । ४ । ।

chibukaM kapilaH pAtu dattAtreya uro.avatu |

skandhau dvAvRRiShabhaH pAtu karau matsyaH prapAtu te | | 4 | |

दोर्दण्डं सततं रक्षेत् पृथुः पृथुल विक्रमः ।

उदरं कमठः पातु नाभिं धन्वन्तरिश्चते  । । ५ । ।

dordaNDaM satataM rakShet pRRithuH pRRithula vikramaH |

udaraM kamaThaH pAtu nAbhiM dhanvantarishchate | | 5 | |

मोहिनी गुह्य-देशं च कटिं ते वामनोऽवतु ।

पृष्ठं परशुराम श्च तवोरु बादरायणः । । ६ । ।

mohinI guhya-deshaM cha kaTiM te vAmano.avatu |

pRRiShThaM parashurAma shcha tavoru bAdarAyaNaH | | 6 | |

बलो जानु द्वयं पातु जङ्घे बुद्धः प्रपातु ते ।

पादौ पातु स गुल्फौ च कल्किर्धर्मपतिः प्रभुः । । ७ । ।

balo jAnu dvayaM pAtu ja~Nghe buddhaH prapAtu te |

pAdau pAtu sa gulphau cha kalkirdharmapatiH prabhuH | | 7 | |

सर्वरक्षाकरंदिव्यं श्रीकृष्ण कवचं परम् ।

sarvarakShAkaraMdivyaM shrIkRRiShNa kavachaM param |

। । इति श्रीगर्ग संहितायां गोलोक खण्डे पुतना मोक्षो नाम त्रयोदशोऽध्याये श्रीकृष्ण कवचं सम्पुर्णम् । ।

| | iti shrIgarga saMhitAyAM goloka khaNDe putanA mokSho nAma trayodasho.adhyAye shrIkRRiShNa kavachaM sampurNam | |

श्रीकृष्ण तेरे सिर की रक्षा करें,भगवान् बैकुंठ 
कंठ की. श्वेत्दीप के स्वामी दोनों कानो की 
व यज्ञस्वरुप श्रीहरि नासिका की..भगवान् 
नरसिंह दोनों नेत्रों की,दशरथनंदन राम 
जिव्हा और नर-नारायण ऋषि तेरे अधरों 
की रक्षा करें..साक्षात श्रीहरी के कलावतार 
सनक-सनन्दन आदि चारों ऋषि तेरे दोनों 
कपोलों की रक्षा करें..भगवान् श्वेत्वाराह 
भाल देश तथा नारद दोनों भ्रुलताओं की 
रक्षा करें..भगवान् कपिल ठोढी और 
दत्तात्रेय तेरे वक्षस्थल को सुरक्षित रखें.. 
भगवान् ऋषभ दोनों कन्धों और मतस्य 
भगवान् तेरे दोनों हाथों की रक्षा करें..
पराक्रमी राजा पृथु तेरे बाहुदण्डों को 
सुरक्षित रखें..भगवान् कश्यप उदर व 
धन्वन्तरि तेरी नाभि की रक्षा करें..मोहिनी रूपधारी वा् तेरे गुदादेश को व वामन तेरी 
कटि को हानि से बचाएं..स्वयं परशुराम तेरे पृष्ठभाग व व्यासजी तेरी दोनों जंघाओं के 
रक्षक हों..बलभद्र तेरे घुटनों व बुध देव तेरी पिंडलियों की रक्षा करें..भगवान् कल्कि तेरे दोनों पैरों को कुशल रखें..







'May Ajaprotect Your legs, may Manimân protect Your knees, may Yajña protect Your thighs, may Acyuta protect You above the waist, may Hayagrîva protect Your abdomen, may Kes'ava protect Your heart, may Îs'a protect Your chest, maySûrya protect Your neck, may Vishnu protect Your arms, may Urukrama protect Your mouth and may Îs'vara protect Your head. May Cakrî protect You from the front, may the Supreme Personality of Gadâdharî, the carrier of the club, protect You from the back and may the killer of Madhu and Ajana, the carrier of the bow and the sword protect Your two sides. May Lord Urugâya, the carrier of the conch shell, protect You from all corners, may Upendra protect You from above, may [the One riding] Garuda protect You on the ground and may the Supreme Person of Haladhara protect You on all sides. (24) May Your senses be protected by Hrishîkes'a and Your life air by Nârâyana, may the Master of S'vetadvîpaprotect Your memory and may Your mind be guarded by Yoges'vara(25-26)May Pris'nigarbha protect Your intelligence, may Your soul be protected byBhagavân, may Govinda protect You when You play and may Mâdhava protect You in Your sleep. May the Lord of Vaikunthha protect You when You walk, may the Husband of the Goddess of Fortune protect You when You sit down and may Lord Yajñabhuk, the fear of all evil planets, protect You when You enjoy life.

S M B canto 10. ch 2 sh 27.-29.