Wednesday, August 7, 2013

IMP quotes, shlocks,subhasit in sanskrit ~III

क्षमा वीरस्य भूषणं नरस्य भूषणं रूपं रूपस्य भूषणं गुणम्। गुणस्य भूषणं ज्ञानं ज्ञानस्य भूषणं क्षमा।। क्षमा बलमशक्तानां शक्तानां भूषणं क्षमा । क्षमावशीकृते लोके क्षमया किं न सिध्यति ॥ न हीदृशं संवननं त्रिषु लोकेषु विद्यते । दया मैत्री च भूतेषु दानं च मधुरा च वाक् ॥
अयं निजः परो वेति गणना लघुचेतसाम्
 । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ - हितोपदेश
 This is mine or that is his - thus is accounted by the petty-minded.
 But for ones with an exalted life, the whole world itself is a family
ब्रह्म सत्यम जगन्मिथ्या, जीवो ब्रह्मैव नापरः ! इस जगत की उत्पादिका और विनाशिका माया (अविद्या) है, जो अनिर्वचनीय है ! काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।  व्यसनेन च मूर्खाणां निद्रया कलहेन वा ।। The time of the wise passes by entertainment with arts and sciences , that of the foolish goes by troubles, sleep or quarrel

अधमा धनमिच्छन्ति धनं मानं च मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महताम् धनम् ॥   Lowly people desire wealth [over respect], average people desire wealth and respect, the great people desire respect [over wealth]    for respect is wealth of the great!

 

No comments:

Post a Comment